Original

न तत्सौहृदमन्येषु मया शैनेय लक्षितम् ।यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥ ६४ ॥

Segmented

न तत् सौहृदम् अन्येषु मया शैनेय लक्षितम् यथा त्वम् अस्मान् भजसे वर्तमानान् उपप्लवे

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सौहृदम् सौहृद pos=n,g=n,c=1,n=s
अन्येषु अन्य pos=n,g=m,c=7,n=p
मया मद् pos=n,g=,c=3,n=s
शैनेय शैनेय pos=n,g=m,c=8,n=s
लक्षितम् लक्षय् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
भजसे भज् pos=v,p=2,n=s,l=lat
वर्तमानान् वृत् pos=va,g=m,c=2,n=p,f=part
उपप्लवे उपप्लव pos=n,g=m,c=7,n=s