Original

यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति ।तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥ ६३ ॥

Segmented

यत् च अपि तीर्थानि चरन्न् अगच्छम् द्वारकाम् प्रति तत्र अहम् अपि ते भक्तिम् अर्जुनम् प्रति दृष्टवान्

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपि अपि pos=i
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
चरन्न् चर् pos=va,g=m,c=1,n=s,f=part
अगच्छम् गम् pos=v,p=1,n=s,l=lan
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part