Original

तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि ।धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥ ६२ ॥

Segmented

तस्य त्वम् एवम् संकल्पम् न वृथा कर्तुम् अर्हसि धनंजयस्य वार्ष्णेय मम भीमस्य च उभयोः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
pos=i
वृथा वृथा pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d