Original

इति द्वैतवने तात मामुवाच धनंजयः ।परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥ ६१ ॥

Segmented

इति द्वैतवने तात माम् उवाच धनंजयः परोक्षम् त्वद्-गुणान् तथ्यान् कथयन्न् आर्य-संसदि

Analysis

Word Lemma Parse
इति इति pos=i
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
तथ्यान् तथ्य pos=a,g=m,c=2,n=p
कथयन्न् कथय् pos=va,g=m,c=1,n=s,f=part
आर्य आर्य pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s