Original

ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः ।अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ॥ ६ ॥

Segmented

ते वर्म भित्त्वा सु दृढम् द्विषत्-पिशित-भोजनाः अभ्यगुः धरणीम् राजञ् श्वसन्त इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=2,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
पिशित पिशित pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
अभ्यगुः अभिगा pos=v,p=3,n=p,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
श्वसन्त श्वस् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p