Original

गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः ।सहायार्थं महाराज संग्रामोत्तममूर्धनि ॥ ५९ ॥

Segmented

गदो वा सारणो वा अपि साम्बो वा सह वृष्णिभिः सहाय-अर्थम् महा-राज संग्राम-उत्तम-मूर्ध्नि

Analysis

Word Lemma Parse
गदो गद pos=n,g=m,c=1,n=s
वा वा pos=i
सारणो सारण pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
साम्बो साम्ब pos=n,g=m,c=1,n=s
वा वा pos=i
सह सह pos=i
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
सहाय सहाय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संग्राम संग्राम pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s