Original

अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः ।रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥ ५८ ॥

Segmented

मद्-अर्थम् च राज-इन्द्र संनह्येद् यदि केशवः रामो वा अपि अनिरुद्धः वा प्रद्युम्नो वा महा-रथः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संनह्येद् संनह् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
केशवः केशव pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अनिरुद्धः अनिरुद्ध pos=n,g=m,c=1,n=s
वा वा pos=i
प्रद्युम्नो प्रद्युम्न pos=n,g=m,c=1,n=s
वा वा pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s