Original

शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे ।युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥ ५७ ॥

Segmented

शिष्यो मम सखा च एव प्रियो अस्य अहम् प्रियः च मे युयुधानः सहायो मे प्रमथिष्यति कौरवान्

Analysis

Word Lemma Parse
शिष्यो शिष्य pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
प्रियो प्रिय pos=a,g=m,c=1,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
युयुधानः युयुधान pos=n,g=m,c=1,n=s
सहायो सहाय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रमथिष्यति प्रमथ् pos=v,p=3,n=s,l=lrt
कौरवान् कौरव pos=n,g=m,c=2,n=p