Original

महास्कन्धो महोरस्को महाबाहुर्महाधनुः ।महाबलो महावीर्यः स महात्मा महारथः ॥ ५६ ॥

Segmented

महा-स्कन्धः महा-उरस्कः महा-बाहुः महा-धनुः महा-बलः महा-वीर्यः स महात्मा महा-रथः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
धनुः धनुस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s