Original

लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः ।प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥ ५५ ॥

Segmented

लघु-अस्त्रः चित्र-योधी च तथा लघु-पराक्रमः प्राज्ञः सर्व-अस्त्र-विद् शूरः मुह्यते न च संयुगे

Analysis

Word Lemma Parse
लघु लघु pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
लघु लघु pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
मुह्यते मुह् pos=v,p=3,n=s,l=lat
pos=i
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s