Original

श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः ।मम संजनयन्हर्षं पुनः पुनरकीर्तयत् ॥ ५४ ॥

Segmented

श्लाघन्न् एव हि कर्माणि शतशस् ते पाण्डवः मम संजनयन् हर्षम् पुनः पुनः अकीर्तयत्

Analysis

Word Lemma Parse
श्लाघन्न् श्लाघ् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
हि हि pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
शतशस् शतशस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
संजनयन् संजनय् pos=va,g=m,c=1,n=s,f=part
हर्षम् हर्ष pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अकीर्तयत् कीर्तय् pos=v,p=3,n=s,l=lan