Original

ईदृशे तु परामर्दे वर्तमानस्य माधव ।त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥ ५३ ॥

Segmented

ईदृशे तु परामर्दे वर्तमानस्य माधव त्वद् अन्यो हि रणे गोप्ता विजयस्य न विद्यते

Analysis

Word Lemma Parse
ईदृशे ईदृश pos=a,g=m,c=7,n=s
तु तु pos=i
परामर्दे परामर्द pos=n,g=m,c=7,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
माधव माधव pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,g=,c=5,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
विजयस्य विजय pos=n,g=m,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat