Original

विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः ।शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥ ५२ ॥

Segmented

विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः शूर एव सहायः स्यात् न इतरः प्राकृतो जनः

Analysis

Word Lemma Parse
विक्रान्तस्य विक्रम् pos=va,g=m,c=6,n=s,f=part
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
युद्धे युध् pos=va,g=n,c=7,n=s,f=part
प्रार्थयतो प्रार्थय् pos=va,g=m,c=6,n=s,f=part
यशः यशस् pos=n,g=n,c=2,n=s
शूर शूर pos=n,g=m,c=1,n=s
एव एव pos=i
सहायः सहाय pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s