Original

एक एव सदा कृष्णो मित्राणामभयंकरः ।रणे संत्यजति प्राणान्द्वितीयस्त्वं च सात्यके ॥ ५१ ॥

Segmented

एक एव सदा कृष्णो मित्राणाम् अभयंकरः रणे संत्यजति प्राणान् द्वितीयः त्वम् च सात्यके

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
सदा सदा pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
संत्यजति संत्यज् pos=v,p=3,n=s,l=lat
प्राणान् प्राण pos=n,g=m,c=2,n=p
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
सात्यके सात्यकि pos=n,g=m,c=8,n=s