Original

द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः ।अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ॥ ५ ॥

Segmented

द्रोणो ऽपि युधि विक्रान्तो युयुधानम् समाहितः अविध्यत् पञ्चभिः तूर्णम् हेम-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
युयुधानम् युयुधान pos=n,g=m,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part