Original

श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः ।दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥ ४९ ॥

Segmented

श्रुतवन्तः च बहवो ऽस्माभी राजानो ये दिवम् गताः दत्त्वा इमाम् पृथिवीम् कृत्स्नाम् ब्राह्मणेभ्यो यथाविधि

Analysis

Word Lemma Parse
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
ऽस्माभी मद् pos=n,g=,c=3,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
दत्त्वा दा pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
यथाविधि यथाविधि pos=i