Original

यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् ।पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ॥ ४८ ॥

Segmented

यो हि शैनेय मित्र-अर्थे युध्यमानः त्यजेत् तनुम् पृथिवीम् वा द्विजातिभ्यो यो दद्यात् समम् एव तत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
शैनेय शैनेय pos=n,g=m,c=8,n=s
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
युध्यमानः युध् pos=va,g=m,c=1,n=s,f=part
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
तनुम् तनु pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
वा वा pos=i
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
यो यद् pos=n,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
समम् सम pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s