Original

त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः ।लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥ ४७ ॥

Segmented

त्वम् हि सत्य-व्रतः शूरो मित्राणाम् अभयंकरः लोके विख्यायसे वीर कर्मभिः सत्य-वाच् इति

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सत्य सत्य pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
मित्राणाम् मित्र pos=n,g=m,c=6,n=p
अभयंकरः अभयंकर pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
विख्यायसे विख्या pos=v,p=2,n=s,l=lat
वीर वीर pos=n,g=m,c=8,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
इति इति pos=i