Original

स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे ।कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥ ४६ ॥

Segmented

स त्वम् भ्रातुः वयस्यस्य गुरोः अपि च संयुगे कुरु कृच्छ्रे सहाय-अर्थम् अर्जुनस्य नर-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वयस्यस्य वयस्य pos=a,g=m,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
कृच्छ्रे कृच्छ्र pos=n,g=n,c=2,n=d
सहाय सहाय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s