Original

सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि ।अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥ ४५ ॥

Segmented

सो ऽहम् भारम् समाधास्ये त्वयि तम् वोढुम् अर्हसि अभिप्रायम् च मे नित्यम् न वृथा कर्तुम् अर्हसि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भारम् भार pos=n,g=m,c=2,n=s
समाधास्ये समाधा pos=v,p=1,n=s,l=lrt
त्वयि त्वद् pos=n,g=,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
वोढुम् वह् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
pos=i
वृथा वृथा pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat