Original

यथा च केशवो नित्यं पाण्डवानां परायणम् ।तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥ ४४ ॥

Segmented

यथा च केशवो नित्यम् पाण्डवानाम् परायणम् तथा त्वम् अपि वार्ष्णेय कृष्ण-तुल्य-पराक्रमः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
केशवो केशव pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
परायणम् परायण pos=n,g=n,c=1,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
कृष्ण कृष्ण pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s