Original

यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः ।स कार्ये सांपराये तु नियोज्य इति मे मतिः ॥ ४३ ॥

Segmented

यो हि प्रीत-मनाः नित्यम् यः च नित्यम् अनुव्रतः स कार्ये सांपराये तु नियोज्य इति मे मतिः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
सांपराये साम्पराय pos=a,g=n,c=7,n=s
तु तु pos=i
नियोज्य नियोजय् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s