Original

सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुंगव ।त्वत्तः सुहृत्तमं कंचिन्नाभिजानामि सात्यके ॥ ४२ ॥

Segmented

सर्वेषु अपि च योधेषु चिन्तयञ् शिनिपुंगव त्वत्तः सुहृत्तमम् कंचिद् न अभिजानामि सात्यके

Analysis

Word Lemma Parse
सर्वेषु सर्व pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
योधेषु योध pos=n,g=m,c=7,n=p
चिन्तयञ् चिन्तय् pos=va,g=m,c=1,n=s,f=part
शिनिपुंगव शिनिपुंगव pos=n,g=m,c=8,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सुहृत्तमम् सुहृत्तम pos=a,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
सात्यके सात्यकि pos=n,g=m,c=8,n=s