Original

यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः ।सांपराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥ ४१ ॥

Segmented

यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः सांपराये सुहृद्-कृत्ये तस्य कालो ऽयम् आगतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
शैनेय शैनेय pos=n,g=m,c=8,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
सांपराये साम्पराय pos=a,g=n,c=7,n=s
सुहृद् सुहृद् pos=n,comp=y
कृत्ये कृत्य pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part