Original

तमापतन्तं सहसा भारद्वाजं महारथम् ।सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ४ ॥

Segmented

तम् आपतन्तम् सहसा भारद्वाजम् महा-रथम् सात्यकिः पञ्चविंशत्या क्षुद्रकाणाम् समार्पयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=n,g=m,c=6,n=p
समार्पयत् समर्पय् pos=v,p=3,n=s,l=lan