Original

न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् ।कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ॥ ३८ ॥

Segmented

न नूनम् स्वस्ति पार्थस्य यथा नदति शङ्ख-राज् कौरवाः च यथा हृष्टा विनदन्ति मुहुः मुहुः

Analysis

Word Lemma Parse
pos=i
नूनम् नूनम् pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
यथा यथा pos=i
नदति नद् pos=v,p=3,n=s,l=lat
शङ्ख शङ्ख pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
यथा यथा pos=i
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
विनदन्ति विनद् pos=v,p=3,n=p,l=lat
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i