Original

गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ।कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ॥ ३७ ॥

Segmented

गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः कश्मल-अभिहतः राजा चिन्तयामास पाण्डवः

Analysis

Word Lemma Parse
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निर्घोषे निर्घोष pos=n,g=m,c=7,n=s
विप्रनष्टे विप्रणश् pos=va,g=m,c=7,n=s,f=part
समन्ततः समन्ततः pos=i
कश्मल कश्मल pos=n,comp=y
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s