Original

पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् ।युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ।नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ॥ ३६ ॥

Segmented

पूरितो वासुदेवेन शङ्ख-राज् स्वनते भृशम् युध्यमानेषु वीरेषु सैन्धवस्य अभिरक्षिन् नदत्सु धार्तराष्ट्रेषु विजयस्य रथम् प्रति

Analysis

Word Lemma Parse
पूरितो पूरय् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
शङ्ख शङ्ख pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
स्वनते स्वन् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
युध्यमानेषु युध् pos=va,g=m,c=7,n=p,f=part
वीरेषु वीर pos=n,g=m,c=7,n=p
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
अभिरक्षिन् अभिरक्षिन् pos=a,g=m,c=7,n=p
नदत्सु नद् pos=va,g=m,c=7,n=p,f=part
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
विजयस्य विजय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i