Original

वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये ।अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ॥ ३५ ॥

Segmented

वर्तमाने तथा रौद्रे तस्मिन् वीर-वर-क्षये अशृणोत् सहसा पार्थः पाञ्चजन्यस्य निस्वनम्

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
रौद्रे रौद्र pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
अशृणोत् श्रु pos=v,p=3,n=s,l=lan
सहसा सहसा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
पाञ्चजन्यस्य पाञ्चजन्य pos=n,g=m,c=6,n=s
निस्वनम् निस्वन pos=n,g=m,c=2,n=s