Original

तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे ।न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥ ३४ ॥

Segmented

तम् तथा समरे द्रोणम् निघ्नन्तम् सोमकान् रणे न च अपि अभिययुः केचिद् अपरे न एव विव्यधुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
सोमकान् सोमक pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
pos=i
pos=i
अपि अपि pos=i
अभिययुः अभिया pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अपरे अपर pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit