Original

तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप ।एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥ ३३ ॥

Segmented

तत्र देवाः स गन्धर्वाः पितरः च ब्रुवन् नृप एते द्रवन्ति पाञ्चालाः पाण्डवाः च स सैनिकाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
नृप नृप pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p