Original

तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः ।वनौकसामिवारण्ये दह्यतां धूमकेतुना ॥ ३२ ॥

Segmented

तेषाम् समभवत् शब्दः वध्यताम् द्रोण-सायकैः वनौकसाम् इव अरण्ये दह्यताम् धूमकेतुना

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
समभवत् सम्भू pos=v,p=3,n=s,l=lan
शब्दः शब्द pos=n,g=m,c=1,n=s
वध्यताम् वध् pos=va,g=m,c=6,n=p,f=part
द्रोण द्रोण pos=n,comp=y
सायकैः सायक pos=n,g=m,c=3,n=p
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
दह्यताम् दह् pos=va,g=m,c=6,n=p,f=part
धूमकेतुना धूमकेतु pos=n,g=m,c=3,n=s