Original

पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि ।द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥ ३१ ॥

Segmented

पाञ्चालान् सृञ्जयान् मत्स्यान् केकयान् पाण्डवान् अपि द्रोणो अजयत् महा-बाहुः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
केकयान् केकय pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अपि अपि pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
अजयत् जि pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i