Original

केकयानां शतं हत्वा विद्राव्य च समन्ततः ।द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥ ३० ॥

Segmented

केकयानाम् शतम् हत्वा विद्राव्य च समन्ततः द्रोणः तस्थौ महा-राज व्यात्त-आस्यः इव अन्तकः

Analysis

Word Lemma Parse
केकयानाम् केकय pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
विद्राव्य विद्रावय् pos=vi
pos=i
समन्ततः समन्ततः pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s