Original

तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः ।महारथसमाख्याता धृष्टद्युम्नस्य संमताः ॥ २८ ॥

Segmented

तस्मिन् द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः महा-रथ-समाख्याताः धृष्टद्युम्नस्य संमताः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पञ्चविंशतिः पञ्चविंशति pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part