Original

द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः ।गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥ २७ ॥

Segmented

द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महा-शराः गभस्तय इव अर्कस्य प्रतपन्तः समन्ततः

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
विसर्पन्तो विसृप् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
शराः शर pos=n,g=m,c=1,n=p
गभस्तय गभस्ति pos=n,g=m,c=1,n=p
इव इव pos=i
अर्कस्य अर्क pos=n,g=m,c=6,n=s
प्रतपन्तः प्रतप् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i