Original

वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा ।त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ २६ ॥

Segmented

वध्यमाना रणे राजन् पाण्डवाः सृञ्जयाः तथा त्रातारम् न अध्यगच्छन्त पङ्क-मग्नाः इव द्विपाः

Analysis

Word Lemma Parse
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तथा तथा pos=i
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
पङ्क पङ्क pos=n,comp=y
मग्नाः मज्ज् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्विपाः द्विप pos=n,g=m,c=1,n=p