Original

भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् ।मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥ २४ ॥

Segmented

भारद्वाजम् च ते सर्वे न शेकुः प्रतिवीक्षितुम् मध्यंदिनम् अनुप्राप्तम् सहस्रांशुम् इव प्रभो

Analysis

Word Lemma Parse
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi
मध्यंदिनम् मध्यंदिन pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
सहस्रांशुम् सहस्रांशु pos=n,g=m,c=2,n=s
इव इव pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s