Original

तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः ।आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ॥ २३ ॥

Segmented

तर्पिताः ते शरैः तस्य भारद्वाजस्य धन्विनः आतिथेय-गृहम् प्राप्य नृपते ऽतिथयो यथा

Analysis

Word Lemma Parse
तर्पिताः तर्पय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s
आतिथेय आतिथेय pos=a,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
ऽतिथयो अतिथि pos=n,g=m,c=1,n=p
यथा यथा pos=i