Original

स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् ।अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥ २२ ॥

Segmented

स्मयन्न् एव तु तान् वीरान् द्रोणः प्रत्यग्रहीत् स्वयम् अतिथीन् आगतान् यद्वत् सलिलेन आसनेन च

Analysis

Word Lemma Parse
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रत्यग्रहीत् प्रतिग्रह् pos=v,p=3,n=s,l=lun
स्वयम् स्वयम् pos=i
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
यद्वत् यद्वत् pos=i
सलिलेन सलिल pos=n,g=n,c=3,n=s
आसनेन आसन pos=n,g=n,c=3,n=s
pos=i