Original

ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् ।अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥ २१ ॥

Segmented

ते समेत्य नर-व्याघ्राः भारद्वाजम् महा-रथम् अभ्यवर्षञ् शरैः तीक्ष्णैः कङ्क-बर्हिण-वाजितैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेत्य समे pos=vi
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
अभ्यवर्षञ् अभिवृष् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाजितैः वाजित pos=a,g=m,c=3,n=p