Original

तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् ।पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥ २० ॥

Segmented

तत्र आरावः महान् आसीद् द्रोणम् एकम् युयुत्सताम् पाण्डवानाम् च भद्रम् ते सृञ्जयानाम् च सर्वशः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आरावः आराव pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
युयुत्सताम् युयुत्स् pos=va,g=m,c=6,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सृञ्जयानाम् सृञ्जय pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i