Original

संजय उवाच ।शृणु राजन्महाप्राज्ञ संग्रामं लोमहर्षणम् ।द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥ २ ॥

Segmented

संजय उवाच शृणु राजन् महा-प्राज्ञैः संग्रामम् लोम-हर्षणम् द्रोणस्य पाण्डवैः सार्धम् युयुधान-पुरोगमैः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
युयुधान युयुधान pos=n,comp=y
पुरोगमैः पुरोगम pos=a,g=m,c=3,n=p