Original

एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः ।अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥ १९ ॥

Segmented

एवम् उक्त्वा ततो राजा सर्व-सैन्येन पाण्डवः अभ्यद्रवद् रणे द्रोणम् युयुधानस्य कारणात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
युयुधानस्य युयुधान pos=n,g=m,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s