Original

तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः ।त्वयैव सहिता यत्ता युयुधानरथं प्रति ॥ १७ ॥

Segmented

तत्र एव सर्वे गच्छन्तु भीमसेन-मुखाः रथाः त्वया एव सहिता यत्ता युयुधान-रथम् प्रति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
भीमसेन भीमसेन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
सहिता सहित pos=a,g=m,c=1,n=p
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
युयुधान युयुधान pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i