Original

धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप ।अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ।न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ॥ १५ ॥

Segmented

धृष्टद्युम्नम् च पाञ्चाल्यम् इदम् आह जनाधिप अभिद्रव द्रुतम् द्रोणम् किम् नु तिष्ठसि पार्षत न पश्यसि भयम् घोरम् द्रोणात् नः समुपस्थितम्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot
द्रुतम् द्रुतम् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
किम् किम् pos=i
नु नु pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
पार्षत पार्षत pos=n,g=m,c=8,n=s
pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat
भयम् भय pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
नः मद् pos=n,g=,c=2,n=p
समुपस्थितम् समुपस्था pos=va,g=n,c=2,n=s,f=part