Original

तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् ।युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ॥ १३ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् पीड्यमानम् च माधवम् युधिष्ठिरो ऽब्रवीद् राजन् सर्व-सैन्यानि भारत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
पीड्यमानम् पीडय् pos=va,g=m,c=2,n=s,f=part
pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
भारत भारत pos=n,g=m,c=8,n=s