Original

तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते ।प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥ १२ ॥

Segmented

तम् तु सम्प्रेक्ष्य ते पुत्राः सैनिकाः च विशाम् पते प्रहृः-मनसः भूत्वा सिंह-वत् व्यनदन् मुहुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
भूत्वा भू pos=vi
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
मुहुः मुहुर् pos=i