Original

विषण्णवदनश्चापि युयुधानोऽभवन्नृप ।भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥ ११ ॥

Segmented

विषण्ण-वदनः च अपि युयुधानो अभवत् नृप भारद्वाजम् रणे दृष्ट्वा विसृजन्तम् शिताञ् शरान्

Analysis

Word Lemma Parse
विषण्ण विषद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
युयुधानो युयुधान pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
विसृजन्तम् विसृज् pos=va,g=m,c=2,n=s,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p