Original

प्रविश्य च यथान्यायं संगम्य च महारथैः ।यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥ १०१ ॥

Segmented

प्रविश्य च यथान्यायम् संगम्य च महा-रथैः यथार्हम् आत्मनः कर्म रणे सात्वत दर्शय

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
यथान्यायम् यथान्यायम् pos=i
संगम्य संगम् pos=vi
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
सात्वत सात्वत pos=n,g=m,c=8,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot